Declension table of ?avyatiṣaktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avyatiṣaktaḥ | avyatiṣaktau | avyatiṣaktāḥ |
Vocative | avyatiṣakta | avyatiṣaktau | avyatiṣaktāḥ |
Accusative | avyatiṣaktam | avyatiṣaktau | avyatiṣaktān |
Instrumental | avyatiṣaktena | avyatiṣaktābhyām | avyatiṣaktaiḥ avyatiṣaktebhiḥ |
Dative | avyatiṣaktāya | avyatiṣaktābhyām | avyatiṣaktebhyaḥ |
Ablative | avyatiṣaktāt | avyatiṣaktābhyām | avyatiṣaktebhyaḥ |
Genitive | avyatiṣaktasya | avyatiṣaktayoḥ | avyatiṣaktānām |
Locative | avyatiṣakte | avyatiṣaktayoḥ | avyatiṣakteṣu |