Declension table of ?avyāvṛttaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avyāvṛttaḥ | avyāvṛttau | avyāvṛttāḥ |
Vocative | avyāvṛtta | avyāvṛttau | avyāvṛttāḥ |
Accusative | avyāvṛttam | avyāvṛttau | avyāvṛttān |
Instrumental | avyāvṛttena | avyāvṛttābhyām | avyāvṛttaiḥ avyāvṛttebhiḥ |
Dative | avyāvṛttāya | avyāvṛttābhyām | avyāvṛttebhyaḥ |
Ablative | avyāvṛttāt | avyāvṛttābhyām | avyāvṛttebhyaḥ |
Genitive | avyāvṛttasya | avyāvṛttayoḥ | avyāvṛttānām |
Locative | avyāvṛtte | avyāvṛttayoḥ | avyāvṛtteṣu |