Declension table of ?avyākhyeya

Deva

MasculineSingularDualPlural
Nominativeavyākhyeyaḥ avyākhyeyau avyākhyeyāḥ
Vocativeavyākhyeya avyākhyeyau avyākhyeyāḥ
Accusativeavyākhyeyam avyākhyeyau avyākhyeyān
Instrumentalavyākhyeyena avyākhyeyābhyām avyākhyeyaiḥ avyākhyeyebhiḥ
Dativeavyākhyeyāya avyākhyeyābhyām avyākhyeyebhyaḥ
Ablativeavyākhyeyāt avyākhyeyābhyām avyākhyeyebhyaḥ
Genitiveavyākhyeyasya avyākhyeyayoḥ avyākhyeyānām
Locativeavyākhyeye avyākhyeyayoḥ avyākhyeyeṣu

Compound avyākhyeya -

Adverb -avyākhyeyam -avyākhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria