Declension table of ?avaśībhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avaśībhūtaḥ | avaśībhūtau | avaśībhūtāḥ |
Vocative | avaśībhūta | avaśībhūtau | avaśībhūtāḥ |
Accusative | avaśībhūtam | avaśībhūtau | avaśībhūtān |
Instrumental | avaśībhūtena | avaśībhūtābhyām | avaśībhūtaiḥ avaśībhūtebhiḥ |
Dative | avaśībhūtāya | avaśībhūtābhyām | avaśībhūtebhyaḥ |
Ablative | avaśībhūtāt | avaśībhūtābhyām | avaśībhūtebhyaḥ |
Genitive | avaśībhūtasya | avaśībhūtayoḥ | avaśībhūtānām |
Locative | avaśībhūte | avaśībhūtayoḥ | avaśībhūteṣu |