Declension table of ?avaśāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avaśāntaḥ | avaśāntau | avaśāntāḥ |
Vocative | avaśānta | avaśāntau | avaśāntāḥ |
Accusative | avaśāntam | avaśāntau | avaśāntān |
Instrumental | avaśāntena | avaśāntābhyām | avaśāntaiḥ avaśāntebhiḥ |
Dative | avaśāntāya | avaśāntābhyām | avaśāntebhyaḥ |
Ablative | avaśāntāt | avaśāntābhyām | avaśāntebhyaḥ |
Genitive | avaśāntasya | avaśāntayoḥ | avaśāntānām |
Locative | avaśānte | avaśāntayoḥ | avaśānteṣu |