Declension table of ?avatsīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avatsīyaḥ | avatsīyau | avatsīyāḥ |
Vocative | avatsīya | avatsīyau | avatsīyāḥ |
Accusative | avatsīyam | avatsīyau | avatsīyān |
Instrumental | avatsīyena | avatsīyābhyām | avatsīyaiḥ avatsīyebhiḥ |
Dative | avatsīyāya | avatsīyābhyām | avatsīyebhyaḥ |
Ablative | avatsīyāt | avatsīyābhyām | avatsīyebhyaḥ |
Genitive | avatsīyasya | avatsīyayoḥ | avatsīyānām |
Locative | avatsīye | avatsīyayoḥ | avatsīyeṣu |