Declension table of ?avasaktaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avasaktaḥ | avasaktau | avasaktāḥ |
Vocative | avasakta | avasaktau | avasaktāḥ |
Accusative | avasaktam | avasaktau | avasaktān |
Instrumental | avasaktena | avasaktābhyām | avasaktaiḥ avasaktebhiḥ |
Dative | avasaktāya | avasaktābhyām | avasaktebhyaḥ |
Ablative | avasaktāt | avasaktābhyām | avasaktebhyaḥ |
Genitive | avasaktasya | avasaktayoḥ | avasaktānām |
Locative | avasakte | avasaktayoḥ | avasakteṣu |