Declension table of ?avapīḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avapīḍitaḥ | avapīḍitau | avapīḍitāḥ |
Vocative | avapīḍita | avapīḍitau | avapīḍitāḥ |
Accusative | avapīḍitam | avapīḍitau | avapīḍitān |
Instrumental | avapīḍitena | avapīḍitābhyām | avapīḍitaiḥ avapīḍitebhiḥ |
Dative | avapīḍitāya | avapīḍitābhyām | avapīḍitebhyaḥ |
Ablative | avapīḍitāt | avapīḍitābhyām | avapīḍitebhyaḥ |
Genitive | avapīḍitasya | avapīḍitayoḥ | avapīḍitānām |
Locative | avapīḍite | avapīḍitayoḥ | avapīḍiteṣu |