Declension table of ?avantisvāminDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avantisvāmī | avantisvāminau | avantisvāminaḥ |
Vocative | avantisvāmin | avantisvāminau | avantisvāminaḥ |
Accusative | avantisvāminam | avantisvāminau | avantisvāminaḥ |
Instrumental | avantisvāminā | avantisvāmibhyām | avantisvāmibhiḥ |
Dative | avantisvāmine | avantisvāmibhyām | avantisvāmibhyaḥ |
Ablative | avantisvāminaḥ | avantisvāmibhyām | avantisvāmibhyaḥ |
Genitive | avantisvāminaḥ | avantisvāminoḥ | avantisvāminām |
Locative | avantisvāmini | avantisvāminoḥ | avantisvāmiṣu |