Declension table of ?avantīdeśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avantīdeśaḥ | avantīdeśau | avantīdeśāḥ |
Vocative | avantīdeśa | avantīdeśau | avantīdeśāḥ |
Accusative | avantīdeśam | avantīdeśau | avantīdeśān |
Instrumental | avantīdeśena | avantīdeśābhyām | avantīdeśaiḥ avantīdeśebhiḥ |
Dative | avantīdeśāya | avantīdeśābhyām | avantīdeśebhyaḥ |
Ablative | avantīdeśāt | avantīdeśābhyām | avantīdeśebhyaḥ |
Genitive | avantīdeśasya | avantīdeśayoḥ | avantīdeśānām |
Locative | avantīdeśe | avantīdeśayoḥ | avantīdeśeṣu |