Declension table of ?avamantavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avamantavyaḥ | avamantavyau | avamantavyāḥ |
Vocative | avamantavya | avamantavyau | avamantavyāḥ |
Accusative | avamantavyam | avamantavyau | avamantavyān |
Instrumental | avamantavyena | avamantavyābhyām | avamantavyaiḥ avamantavyebhiḥ |
Dative | avamantavyāya | avamantavyābhyām | avamantavyebhyaḥ |
Ablative | avamantavyāt | avamantavyābhyām | avamantavyebhyaḥ |
Genitive | avamantavyasya | avamantavyayoḥ | avamantavyānām |
Locative | avamantavye | avamantavyayoḥ | avamantavyeṣu |