Declension table of ?avalaṅghitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avalaṅghitaḥ | avalaṅghitau | avalaṅghitāḥ |
Vocative | avalaṅghita | avalaṅghitau | avalaṅghitāḥ |
Accusative | avalaṅghitam | avalaṅghitau | avalaṅghitān |
Instrumental | avalaṅghitena | avalaṅghitābhyām | avalaṅghitaiḥ avalaṅghitebhiḥ |
Dative | avalaṅghitāya | avalaṅghitābhyām | avalaṅghitebhyaḥ |
Ablative | avalaṅghitāt | avalaṅghitābhyām | avalaṅghitebhyaḥ |
Genitive | avalaṅghitasya | avalaṅghitayoḥ | avalaṅghitānām |
Locative | avalaṅghite | avalaṅghitayoḥ | avalaṅghiteṣu |