Declension table of ?avakāśadaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avakāśadaḥ | avakāśadau | avakāśadāḥ |
Vocative | avakāśada | avakāśadau | avakāśadāḥ |
Accusative | avakāśadam | avakāśadau | avakāśadān |
Instrumental | avakāśadena | avakāśadābhyām | avakāśadaiḥ avakāśadebhiḥ |
Dative | avakāśadāya | avakāśadābhyām | avakāśadebhyaḥ |
Ablative | avakāśadāt | avakāśadābhyām | avakāśadebhyaḥ |
Genitive | avakāśadasya | avakāśadayoḥ | avakāśadānām |
Locative | avakāśade | avakāśadayoḥ | avakāśadeṣu |