Declension table of ?avadyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadyan | avadyantau | avadyantaḥ |
Vocative | avadyan | avadyantau | avadyantaḥ |
Accusative | avadyantam | avadyantau | avadyataḥ |
Instrumental | avadyatā | avadyadbhyām | avadyadbhiḥ |
Dative | avadyate | avadyadbhyām | avadyadbhyaḥ |
Ablative | avadyataḥ | avadyadbhyām | avadyadbhyaḥ |
Genitive | avadyataḥ | avadyatoḥ | avadyatām |
Locative | avadyati | avadyatoḥ | avadyatsu |