Declension table of ?avadhvaṃsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadhvaṃsaḥ | avadhvaṃsau | avadhvaṃsāḥ |
Vocative | avadhvaṃsa | avadhvaṃsau | avadhvaṃsāḥ |
Accusative | avadhvaṃsam | avadhvaṃsau | avadhvaṃsān |
Instrumental | avadhvaṃsena | avadhvaṃsābhyām | avadhvaṃsaiḥ avadhvaṃsebhiḥ |
Dative | avadhvaṃsāya | avadhvaṃsābhyām | avadhvaṃsebhyaḥ |
Ablative | avadhvaṃsāt | avadhvaṃsābhyām | avadhvaṃsebhyaḥ |
Genitive | avadhvaṃsasya | avadhvaṃsayoḥ | avadhvaṃsānām |
Locative | avadhvaṃse | avadhvaṃsayoḥ | avadhvaṃseṣu |