Declension table of ?avadhūlitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadhūlitaḥ | avadhūlitau | avadhūlitāḥ |
Vocative | avadhūlita | avadhūlitau | avadhūlitāḥ |
Accusative | avadhūlitam | avadhūlitau | avadhūlitān |
Instrumental | avadhūlitena | avadhūlitābhyām | avadhūlitaiḥ avadhūlitebhiḥ |
Dative | avadhūlitāya | avadhūlitābhyām | avadhūlitebhyaḥ |
Ablative | avadhūlitāt | avadhūlitābhyām | avadhūlitebhyaḥ |
Genitive | avadhūlitasya | avadhūlitayoḥ | avadhūlitānām |
Locative | avadhūlite | avadhūlitayoḥ | avadhūliteṣu |