Declension table of ?avadhṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadhṛtaḥ | avadhṛtau | avadhṛtāḥ |
Vocative | avadhṛta | avadhṛtau | avadhṛtāḥ |
Accusative | avadhṛtam | avadhṛtau | avadhṛtān |
Instrumental | avadhṛtena | avadhṛtābhyām | avadhṛtaiḥ avadhṛtebhiḥ |
Dative | avadhṛtāya | avadhṛtābhyām | avadhṛtebhyaḥ |
Ablative | avadhṛtāt | avadhṛtābhyām | avadhṛtebhyaḥ |
Genitive | avadhṛtasya | avadhṛtayoḥ | avadhṛtānām |
Locative | avadhṛte | avadhṛtayoḥ | avadhṛteṣu |