Declension table of ?avadattaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadattaḥ | avadattau | avadattāḥ |
Vocative | avadatta | avadattau | avadattāḥ |
Accusative | avadattam | avadattau | avadattān |
Instrumental | avadattena | avadattābhyām | avadattaiḥ avadattebhiḥ |
Dative | avadattāya | avadattābhyām | avadattebhyaḥ |
Ablative | avadattāt | avadattābhyām | avadattebhyaḥ |
Genitive | avadattasya | avadattayoḥ | avadattānām |
Locative | avadatte | avadattayoḥ | avadatteṣu |