Declension table of ?avadantaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avadantaḥ | avadantau | avadantāḥ |
Vocative | avadanta | avadantau | avadantāḥ |
Accusative | avadantam | avadantau | avadantān |
Instrumental | avadantena | avadantābhyām | avadantaiḥ avadantebhiḥ |
Dative | avadantāya | avadantābhyām | avadantebhyaḥ |
Ablative | avadantāt | avadantābhyām | avadantebhyaḥ |
Genitive | avadantasya | avadantayoḥ | avadantānām |
Locative | avadante | avadantayoḥ | avadanteṣu |