Declension table of ?avabhugnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avabhugnaḥ | avabhugnau | avabhugnāḥ |
Vocative | avabhugna | avabhugnau | avabhugnāḥ |
Accusative | avabhugnam | avabhugnau | avabhugnān |
Instrumental | avabhugnena | avabhugnābhyām | avabhugnaiḥ avabhugnebhiḥ |
Dative | avabhugnāya | avabhugnābhyām | avabhugnebhyaḥ |
Ablative | avabhugnāt | avabhugnābhyām | avabhugnebhyaḥ |
Genitive | avabhugnasya | avabhugnayoḥ | avabhugnānām |
Locative | avabhugne | avabhugnayoḥ | avabhugneṣu |