Declension table of ?avabhāsinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avabhāsī | avabhāsinau | avabhāsinaḥ |
Vocative | avabhāsin | avabhāsinau | avabhāsinaḥ |
Accusative | avabhāsinam | avabhāsinau | avabhāsinaḥ |
Instrumental | avabhāsinā | avabhāsibhyām | avabhāsibhiḥ |
Dative | avabhāsine | avabhāsibhyām | avabhāsibhyaḥ |
Ablative | avabhāsinaḥ | avabhāsibhyām | avabhāsibhyaḥ |
Genitive | avabhāsinaḥ | avabhāsinoḥ | avabhāsinām |
Locative | avabhāsini | avabhāsinoḥ | avabhāsiṣu |