Declension table of ?avabhāsaprāptaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avabhāsaprāptaḥ | avabhāsaprāptau | avabhāsaprāptāḥ |
Vocative | avabhāsaprāpta | avabhāsaprāptau | avabhāsaprāptāḥ |
Accusative | avabhāsaprāptam | avabhāsaprāptau | avabhāsaprāptān |
Instrumental | avabhāsaprāptena | avabhāsaprāptābhyām | avabhāsaprāptaiḥ avabhāsaprāptebhiḥ |
Dative | avabhāsaprāptāya | avabhāsaprāptābhyām | avabhāsaprāptebhyaḥ |
Ablative | avabhāsaprāptāt | avabhāsaprāptābhyām | avabhāsaprāptebhyaḥ |
Genitive | avabhāsaprāptasya | avabhāsaprāptayoḥ | avabhāsaprāptānām |
Locative | avabhāsaprāpte | avabhāsaprāptayoḥ | avabhāsaprāpteṣu |