Declension table of ?avāśṛṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avāśṛṅgaḥ | avāśṛṅgau | avāśṛṅgāḥ |
Vocative | avāśṛṅga | avāśṛṅgau | avāśṛṅgāḥ |
Accusative | avāśṛṅgam | avāśṛṅgau | avāśṛṅgān |
Instrumental | avāśṛṅgeṇa | avāśṛṅgābhyām | avāśṛṅgaiḥ avāśṛṅgebhiḥ |
Dative | avāśṛṅgāya | avāśṛṅgābhyām | avāśṛṅgebhyaḥ |
Ablative | avāśṛṅgāt | avāśṛṅgābhyām | avāśṛṅgebhyaḥ |
Genitive | avāśṛṅgasya | avāśṛṅgayoḥ | avāśṛṅgāṇām |
Locative | avāśṛṅge | avāśṛṅgayoḥ | avāśṛṅgeṣu |