Declension table of ?avaṣvāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | avaṣvāṇaḥ | avaṣvāṇau | avaṣvāṇāḥ |
Vocative | avaṣvāṇa | avaṣvāṇau | avaṣvāṇāḥ |
Accusative | avaṣvāṇam | avaṣvāṇau | avaṣvāṇān |
Instrumental | avaṣvāṇena | avaṣvāṇābhyām | avaṣvāṇaiḥ avaṣvāṇebhiḥ |
Dative | avaṣvāṇāya | avaṣvāṇābhyām | avaṣvāṇebhyaḥ |
Ablative | avaṣvāṇāt | avaṣvāṇābhyām | avaṣvāṇebhyaḥ |
Genitive | avaṣvāṇasya | avaṣvāṇayoḥ | avaṣvāṇānām |
Locative | avaṣvāṇe | avaṣvāṇayoḥ | avaṣvāṇeṣu |