Declension table of ?atyaṅgulaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | atyaṅgulaḥ | atyaṅgulau | atyaṅgulāḥ |
Vocative | atyaṅgula | atyaṅgulau | atyaṅgulāḥ |
Accusative | atyaṅgulam | atyaṅgulau | atyaṅgulān |
Instrumental | atyaṅgulena | atyaṅgulābhyām | atyaṅgulaiḥ atyaṅgulebhiḥ |
Dative | atyaṅgulāya | atyaṅgulābhyām | atyaṅgulebhyaḥ |
Ablative | atyaṅgulāt | atyaṅgulābhyām | atyaṅgulebhyaḥ |
Genitive | atyaṅgulasya | atyaṅgulayoḥ | atyaṅgulānām |
Locative | atyaṅgule | atyaṅgulayoḥ | atyaṅguleṣu |