Declension table of ?asatsaṃsarga

Deva

MasculineSingularDualPlural
Nominativeasatsaṃsargaḥ asatsaṃsargau asatsaṃsargāḥ
Vocativeasatsaṃsarga asatsaṃsargau asatsaṃsargāḥ
Accusativeasatsaṃsargam asatsaṃsargau asatsaṃsargān
Instrumentalasatsaṃsargeṇa asatsaṃsargābhyām asatsaṃsargaiḥ asatsaṃsargebhiḥ
Dativeasatsaṃsargāya asatsaṃsargābhyām asatsaṃsargebhyaḥ
Ablativeasatsaṃsargāt asatsaṃsargābhyām asatsaṃsargebhyaḥ
Genitiveasatsaṃsargasya asatsaṃsargayoḥ asatsaṃsargāṇām
Locativeasatsaṃsarge asatsaṃsargayoḥ asatsaṃsargeṣu

Compound asatsaṃsarga -

Adverb -asatsaṃsargam -asatsaṃsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria