Declension table of ?asamparigrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asamparigrahaḥ | asamparigrahau | asamparigrahāḥ |
Vocative | asamparigraha | asamparigrahau | asamparigrahāḥ |
Accusative | asamparigraham | asamparigrahau | asamparigrahān |
Instrumental | asamparigraheṇa | asamparigrahābhyām | asamparigrahaiḥ asamparigrahebhiḥ |
Dative | asamparigrahāya | asamparigrahābhyām | asamparigrahebhyaḥ |
Ablative | asamparigrahāt | asamparigrahābhyām | asamparigrahebhyaḥ |
Genitive | asamparigrahasya | asamparigrahayoḥ | asamparigrahāṇām |
Locative | asamparigrahe | asamparigrahayoḥ | asamparigraheṣu |