Declension table of ?asaṅkrāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asaṅkrāntaḥ | asaṅkrāntau | asaṅkrāntāḥ |
Vocative | asaṅkrānta | asaṅkrāntau | asaṅkrāntāḥ |
Accusative | asaṅkrāntam | asaṅkrāntau | asaṅkrāntān |
Instrumental | asaṅkrāntena | asaṅkrāntābhyām | asaṅkrāntaiḥ asaṅkrāntebhiḥ |
Dative | asaṅkrāntāya | asaṅkrāntābhyām | asaṅkrāntebhyaḥ |
Ablative | asaṅkrāntāt | asaṅkrāntābhyām | asaṅkrāntebhyaḥ |
Genitive | asaṅkrāntasya | asaṅkrāntayoḥ | asaṅkrāntānām |
Locative | asaṅkrānte | asaṅkrāntayoḥ | asaṅkrānteṣu |