Declension table of ?apūjitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apūjitaḥ | apūjitau | apūjitāḥ |
Vocative | apūjita | apūjitau | apūjitāḥ |
Accusative | apūjitam | apūjitau | apūjitān |
Instrumental | apūjitena | apūjitābhyām | apūjitaiḥ apūjitebhiḥ |
Dative | apūjitāya | apūjitābhyām | apūjitebhyaḥ |
Ablative | apūjitāt | apūjitābhyām | apūjitebhyaḥ |
Genitive | apūjitasya | apūjitayoḥ | apūjitānām |
Locative | apūjite | apūjitayoḥ | apūjiteṣu |