Declension table of ?apraśastaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apraśastaḥ | apraśastau | apraśastāḥ |
Vocative | apraśasta | apraśastau | apraśastāḥ |
Accusative | apraśastam | apraśastau | apraśastān |
Instrumental | apraśastena | apraśastābhyām | apraśastaiḥ apraśastebhiḥ |
Dative | apraśastāya | apraśastābhyām | apraśastebhyaḥ |
Ablative | apraśastāt | apraśastābhyām | apraśastebhyaḥ |
Genitive | apraśastasya | apraśastayoḥ | apraśastānām |
Locative | apraśaste | apraśastayoḥ | apraśasteṣu |