Declension table of ?apratisaṅkhyānirodhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apratisaṅkhyānirodhaḥ | apratisaṅkhyānirodhau | apratisaṅkhyānirodhāḥ |
Vocative | apratisaṅkhyānirodha | apratisaṅkhyānirodhau | apratisaṅkhyānirodhāḥ |
Accusative | apratisaṅkhyānirodham | apratisaṅkhyānirodhau | apratisaṅkhyānirodhān |
Instrumental | apratisaṅkhyānirodhena | apratisaṅkhyānirodhābhyām | apratisaṅkhyānirodhaiḥ apratisaṅkhyānirodhebhiḥ |
Dative | apratisaṅkhyānirodhāya | apratisaṅkhyānirodhābhyām | apratisaṅkhyānirodhebhyaḥ |
Ablative | apratisaṅkhyānirodhāt | apratisaṅkhyānirodhābhyām | apratisaṅkhyānirodhebhyaḥ |
Genitive | apratisaṅkhyānirodhasya | apratisaṅkhyānirodhayoḥ | apratisaṅkhyānirodhānām |
Locative | apratisaṅkhyānirodhe | apratisaṅkhyānirodhayoḥ | apratisaṅkhyānirodheṣu |