Declension table of ?apratimallaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apratimallaḥ | apratimallau | apratimallāḥ |
Vocative | apratimalla | apratimallau | apratimallāḥ |
Accusative | apratimallam | apratimallau | apratimallān |
Instrumental | apratimallena | apratimallābhyām | apratimallaiḥ apratimallebhiḥ |
Dative | apratimallāya | apratimallābhyām | apratimallebhyaḥ |
Ablative | apratimallāt | apratimallābhyām | apratimallebhyaḥ |
Genitive | apratimallasya | apratimallayoḥ | apratimallānām |
Locative | apratimalle | apratimallayoḥ | apratimalleṣu |