Declension table of ?aprapaśyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aprapaśyaḥ | aprapaśyau | aprapaśyāḥ |
Vocative | aprapaśya | aprapaśyau | aprapaśyāḥ |
Accusative | aprapaśyam | aprapaśyau | aprapaśyān |
Instrumental | aprapaśyena | aprapaśyābhyām | aprapaśyaiḥ aprapaśyebhiḥ |
Dative | aprapaśyāya | aprapaśyābhyām | aprapaśyebhyaḥ |
Ablative | aprapaśyāt | aprapaśyābhyām | aprapaśyebhyaḥ |
Genitive | aprapaśyasya | aprapaśyayoḥ | aprapaśyānām |
Locative | aprapaśye | aprapaśyayoḥ | aprapaśyeṣu |