Declension table of ?apradānavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apradānavān | apradānavantau | apradānavantaḥ |
Vocative | apradānavan | apradānavantau | apradānavantaḥ |
Accusative | apradānavantam | apradānavantau | apradānavataḥ |
Instrumental | apradānavatā | apradānavadbhyām | apradānavadbhiḥ |
Dative | apradānavate | apradānavadbhyām | apradānavadbhyaḥ |
Ablative | apradānavataḥ | apradānavadbhyām | apradānavadbhyaḥ |
Genitive | apradānavataḥ | apradānavatoḥ | apradānavatām |
Locative | apradānavati | apradānavatoḥ | apradānavatsu |