Declension table of ?apṛthaktvinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apṛthaktvī | apṛthaktvinau | apṛthaktvinaḥ |
Vocative | apṛthaktvin | apṛthaktvinau | apṛthaktvinaḥ |
Accusative | apṛthaktvinam | apṛthaktvinau | apṛthaktvinaḥ |
Instrumental | apṛthaktvinā | apṛthaktvibhyām | apṛthaktvibhiḥ |
Dative | apṛthaktvine | apṛthaktvibhyām | apṛthaktvibhyaḥ |
Ablative | apṛthaktvinaḥ | apṛthaktvibhyām | apṛthaktvibhyaḥ |
Genitive | apṛthaktvinaḥ | apṛthaktvinoḥ | apṛthaktvinām |
Locative | apṛthaktvini | apṛthaktvinoḥ | apṛthaktviṣu |