Declension table of ?anusandhānīya

Deva

MasculineSingularDualPlural
Nominativeanusandhānīyaḥ anusandhānīyau anusandhānīyāḥ
Vocativeanusandhānīya anusandhānīyau anusandhānīyāḥ
Accusativeanusandhānīyam anusandhānīyau anusandhānīyān
Instrumentalanusandhānīyena anusandhānīyābhyām anusandhānīyaiḥ anusandhānīyebhiḥ
Dativeanusandhānīyāya anusandhānīyābhyām anusandhānīyebhyaḥ
Ablativeanusandhānīyāt anusandhānīyābhyām anusandhānīyebhyaḥ
Genitiveanusandhānīyasya anusandhānīyayoḥ anusandhānīyānām
Locativeanusandhānīye anusandhānīyayoḥ anusandhānīyeṣu

Compound anusandhānīya -

Adverb -anusandhānīyam -anusandhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria