Declension table of ?anuharamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anuharamāṇaḥ | anuharamāṇau | anuharamāṇāḥ |
Vocative | anuharamāṇa | anuharamāṇau | anuharamāṇāḥ |
Accusative | anuharamāṇam | anuharamāṇau | anuharamāṇān |
Instrumental | anuharamāṇena | anuharamāṇābhyām | anuharamāṇaiḥ anuharamāṇebhiḥ |
Dative | anuharamāṇāya | anuharamāṇābhyām | anuharamāṇebhyaḥ |
Ablative | anuharamāṇāt | anuharamāṇābhyām | anuharamāṇebhyaḥ |
Genitive | anuharamāṇasya | anuharamāṇayoḥ | anuharamāṇānām |
Locative | anuharamāṇe | anuharamāṇayoḥ | anuharamāṇeṣu |