Declension table of ?antarniṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | antarniṣṭhaḥ | antarniṣṭhau | antarniṣṭhāḥ |
Vocative | antarniṣṭha | antarniṣṭhau | antarniṣṭhāḥ |
Accusative | antarniṣṭham | antarniṣṭhau | antarniṣṭhān |
Instrumental | antarniṣṭhena | antarniṣṭhābhyām | antarniṣṭhaiḥ antarniṣṭhebhiḥ |
Dative | antarniṣṭhāya | antarniṣṭhābhyām | antarniṣṭhebhyaḥ |
Ablative | antarniṣṭhāt | antarniṣṭhābhyām | antarniṣṭhebhyaḥ |
Genitive | antarniṣṭhasya | antarniṣṭhayoḥ | antarniṣṭhānām |
Locative | antarniṣṭhe | antarniṣṭhayoḥ | antarniṣṭheṣu |