Declension table of ?antarniṣṭha

Deva

MasculineSingularDualPlural
Nominativeantarniṣṭhaḥ antarniṣṭhau antarniṣṭhāḥ
Vocativeantarniṣṭha antarniṣṭhau antarniṣṭhāḥ
Accusativeantarniṣṭham antarniṣṭhau antarniṣṭhān
Instrumentalantarniṣṭhena antarniṣṭhābhyām antarniṣṭhaiḥ antarniṣṭhebhiḥ
Dativeantarniṣṭhāya antarniṣṭhābhyām antarniṣṭhebhyaḥ
Ablativeantarniṣṭhāt antarniṣṭhābhyām antarniṣṭhebhyaḥ
Genitiveantarniṣṭhasya antarniṣṭhayoḥ antarniṣṭhānām
Locativeantarniṣṭhe antarniṣṭhayoḥ antarniṣṭheṣu

Compound antarniṣṭha -

Adverb -antarniṣṭham -antarniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria