Declension table of ?antaradvīpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | antaradvīpaḥ | antaradvīpau | antaradvīpāḥ |
Vocative | antaradvīpa | antaradvīpau | antaradvīpāḥ |
Accusative | antaradvīpam | antaradvīpau | antaradvīpān |
Instrumental | antaradvīpena | antaradvīpābhyām | antaradvīpaiḥ antaradvīpebhiḥ |
Dative | antaradvīpāya | antaradvīpābhyām | antaradvīpebhyaḥ |
Ablative | antaradvīpāt | antaradvīpābhyām | antaradvīpebhyaḥ |
Genitive | antaradvīpasya | antaradvīpayoḥ | antaradvīpānām |
Locative | antaradvīpe | antaradvīpayoḥ | antaradvīpeṣu |