Declension table of antarātman

Deva

MasculineSingularDualPlural
Nominativeantarātmā antarātmānau antarātmānaḥ
Vocativeantarātman antarātmānau antarātmānaḥ
Accusativeantarātmānam antarātmānau antarātmanaḥ
Instrumentalantarātmanā antarātmabhyām antarātmabhiḥ
Dativeantarātmane antarātmabhyām antarātmabhyaḥ
Ablativeantarātmanaḥ antarātmabhyām antarātmabhyaḥ
Genitiveantarātmanaḥ antarātmanoḥ antarātmanām
Locativeantarātmani antarātmanoḥ antarātmasu

Compound antarātma -

Adverb -antarātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria