Declension table of ?antarādhānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | antarādhānaḥ | antarādhānau | antarādhānāḥ |
Vocative | antarādhāna | antarādhānau | antarādhānāḥ |
Accusative | antarādhānam | antarādhānau | antarādhānān |
Instrumental | antarādhānena | antarādhānābhyām | antarādhānaiḥ antarādhānebhiḥ |
Dative | antarādhānāya | antarādhānābhyām | antarādhānebhyaḥ |
Ablative | antarādhānāt | antarādhānābhyām | antarādhānebhyaḥ |
Genitive | antarādhānasya | antarādhānayoḥ | antarādhānānām |
Locative | antarādhāne | antarādhānayoḥ | antarādhāneṣu |