Declension table of ?antaḥpurevāsa

Deva

MasculineSingularDualPlural
Nominativeantaḥpurevāsaḥ antaḥpurevāsau antaḥpurevāsāḥ
Vocativeantaḥpurevāsa antaḥpurevāsau antaḥpurevāsāḥ
Accusativeantaḥpurevāsam antaḥpurevāsau antaḥpurevāsān
Instrumentalantaḥpurevāsena antaḥpurevāsābhyām antaḥpurevāsaiḥ antaḥpurevāsebhiḥ
Dativeantaḥpurevāsāya antaḥpurevāsābhyām antaḥpurevāsebhyaḥ
Ablativeantaḥpurevāsāt antaḥpurevāsābhyām antaḥpurevāsebhyaḥ
Genitiveantaḥpurevāsasya antaḥpurevāsayoḥ antaḥpurevāsānām
Locativeantaḥpurevāse antaḥpurevāsayoḥ antaḥpurevāseṣu

Compound antaḥpurevāsa -

Adverb -antaḥpurevāsam -antaḥpurevāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria