Declension table of ?anivṛta

Deva

MasculineSingularDualPlural
Nominativeanivṛtaḥ anivṛtau anivṛtāḥ
Vocativeanivṛta anivṛtau anivṛtāḥ
Accusativeanivṛtam anivṛtau anivṛtān
Instrumentalanivṛtena anivṛtābhyām anivṛtaiḥ anivṛtebhiḥ
Dativeanivṛtāya anivṛtābhyām anivṛtebhyaḥ
Ablativeanivṛtāt anivṛtābhyām anivṛtebhyaḥ
Genitiveanivṛtasya anivṛtayoḥ anivṛtānām
Locativeanivṛte anivṛtayoḥ anivṛteṣu

Compound anivṛta -

Adverb -anivṛtam -anivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria