Declension table of ?anavadyarūpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anavadyarūpaḥ | anavadyarūpau | anavadyarūpāḥ |
Vocative | anavadyarūpa | anavadyarūpau | anavadyarūpāḥ |
Accusative | anavadyarūpam | anavadyarūpau | anavadyarūpān |
Instrumental | anavadyarūpeṇa | anavadyarūpābhyām | anavadyarūpaiḥ anavadyarūpebhiḥ |
Dative | anavadyarūpāya | anavadyarūpābhyām | anavadyarūpebhyaḥ |
Ablative | anavadyarūpāt | anavadyarūpābhyām | anavadyarūpebhyaḥ |
Genitive | anavadyarūpasya | anavadyarūpayoḥ | anavadyarūpāṇām |
Locative | anavadyarūpe | anavadyarūpayoḥ | anavadyarūpeṣu |