Declension table of ?anabhimlātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anabhimlātaḥ | anabhimlātau | anabhimlātāḥ |
Vocative | anabhimlāta | anabhimlātau | anabhimlātāḥ |
Accusative | anabhimlātam | anabhimlātau | anabhimlātān |
Instrumental | anabhimlātena | anabhimlātābhyām | anabhimlātaiḥ anabhimlātebhiḥ |
Dative | anabhimlātāya | anabhimlātābhyām | anabhimlātebhyaḥ |
Ablative | anabhimlātāt | anabhimlātābhyām | anabhimlātebhyaḥ |
Genitive | anabhimlātasya | anabhimlātayoḥ | anabhimlātānām |
Locative | anabhimlāte | anabhimlātayoḥ | anabhimlāteṣu |