Declension table of anāgatavidhātṛ

Deva

MasculineSingularDualPlural
Nominativeanāgatavidhātā anāgatavidhātārau anāgatavidhātāraḥ
Vocativeanāgatavidhātaḥ anāgatavidhātārau anāgatavidhātāraḥ
Accusativeanāgatavidhātāram anāgatavidhātārau anāgatavidhātṝn
Instrumentalanāgatavidhātrā anāgatavidhātṛbhyām anāgatavidhātṛbhiḥ
Dativeanāgatavidhātre anāgatavidhātṛbhyām anāgatavidhātṛbhyaḥ
Ablativeanāgatavidhātuḥ anāgatavidhātṛbhyām anāgatavidhātṛbhyaḥ
Genitiveanāgatavidhātuḥ anāgatavidhātroḥ anāgatavidhātṝṇām
Locativeanāgatavidhātari anāgatavidhātroḥ anāgatavidhātṛṣu

Compound anāgatavidhātṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria