Declension table of ?anādeśakara

Deva

MasculineSingularDualPlural
Nominativeanādeśakaraḥ anādeśakarau anādeśakarāḥ
Vocativeanādeśakara anādeśakarau anādeśakarāḥ
Accusativeanādeśakaram anādeśakarau anādeśakarān
Instrumentalanādeśakareṇa anādeśakarābhyām anādeśakaraiḥ anādeśakarebhiḥ
Dativeanādeśakarāya anādeśakarābhyām anādeśakarebhyaḥ
Ablativeanādeśakarāt anādeśakarābhyām anādeśakarebhyaḥ
Genitiveanādeśakarasya anādeśakarayoḥ anādeśakarāṇām
Locativeanādeśakare anādeśakarayoḥ anādeśakareṣu

Compound anādeśakara -

Adverb -anādeśakaram -anādeśakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria