Declension table of ?alakṣitāntakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | alakṣitāntakaḥ | alakṣitāntakau | alakṣitāntakāḥ |
Vocative | alakṣitāntaka | alakṣitāntakau | alakṣitāntakāḥ |
Accusative | alakṣitāntakam | alakṣitāntakau | alakṣitāntakān |
Instrumental | alakṣitāntakena | alakṣitāntakābhyām | alakṣitāntakaiḥ alakṣitāntakebhiḥ |
Dative | alakṣitāntakāya | alakṣitāntakābhyām | alakṣitāntakebhyaḥ |
Ablative | alakṣitāntakāt | alakṣitāntakābhyām | alakṣitāntakebhyaḥ |
Genitive | alakṣitāntakasya | alakṣitāntakayoḥ | alakṣitāntakānām |
Locative | alakṣitāntake | alakṣitāntakayoḥ | alakṣitāntakeṣu |