Declension table of ?aikarātrika

Deva

MasculineSingularDualPlural
Nominativeaikarātrikaḥ aikarātrikau aikarātrikāḥ
Vocativeaikarātrika aikarātrikau aikarātrikāḥ
Accusativeaikarātrikam aikarātrikau aikarātrikān
Instrumentalaikarātrikeṇa aikarātrikābhyām aikarātrikaiḥ aikarātrikebhiḥ
Dativeaikarātrikāya aikarātrikābhyām aikarātrikebhyaḥ
Ablativeaikarātrikāt aikarātrikābhyām aikarātrikebhyaḥ
Genitiveaikarātrikasya aikarātrikayoḥ aikarātrikāṇām
Locativeaikarātrike aikarātrikayoḥ aikarātrikeṣu

Compound aikarātrika -

Adverb -aikarātrikam -aikarātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria