Declension table of ?aikṣava

Deva

MasculineSingularDualPlural
Nominativeaikṣavaḥ aikṣavau aikṣavāḥ
Vocativeaikṣava aikṣavau aikṣavāḥ
Accusativeaikṣavam aikṣavau aikṣavān
Instrumentalaikṣaveṇa aikṣavābhyām aikṣavaiḥ aikṣavebhiḥ
Dativeaikṣavāya aikṣavābhyām aikṣavebhyaḥ
Ablativeaikṣavāt aikṣavābhyām aikṣavebhyaḥ
Genitiveaikṣavasya aikṣavayoḥ aikṣavāṇām
Locativeaikṣave aikṣavayoḥ aikṣaveṣu

Compound aikṣava -

Adverb -aikṣavam -aikṣavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria